________________
162
सिद्धसुखविंशिका विंशी हरिभद्रसूरिवर्यैः कृतविंशतिर्विशिकाप्रकरणस्य । ग्रन्थस्य मयाऽऽरब्धा च्छाया गीर्वाणभाषायाम् ॥ १ ॥
अब्धीषुवसुक्ष्मामितशाके पुण्याख्यपत्तने सैषा । कार्तिकशुक्लप्रतिपदि पूर्णाभूद्भास्करस्य दिने ॥ २ ॥ स्वल्पाक्षरैतिमहान् संद्दब्धोऽर्थोऽत्र साखान् कविना । गाढत्वाहुरधिगमोऽनवधानाल्लेखकानां च ॥ ३ ॥ स्पष्टीकृतो मयाऽऽगटीकाग्रन्थावलोकनापूर्वम् । परिभाव्यतां बुधजनै : सूच्यन्तां चार्थदास्तु ॥ ४ ॥