SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ जगत्त्रयानन्दकरी जनि १ मेरौ नगेऽभिषेकादिविधिः २ सुधाशनम् ३ । अनुत्तरौजः ४ सुमनत्वसंपदो ५ ऽखिलास्ववस्थासु सुरेश्वरार्चना ६ ।।२९।। तद्देशनासद्म ७ गुणोत्तरा गिरः ८, सत्प्रातिहार्यातिशयर्द्धयोऽद्भुताः ९ । चिदाद्यनन्तत्व १० मशेषविष्टपोपकारितादीनि ११ च पुण्यतोऽर्हताम् ||३०|| युग्मम् , (११) ભાવાર્થ - ઉર્ધ્વ, અધો અને તીર્જી એમ ત્રણે લોકને આનંદિત કરનારો जन्म (२) मे३ पर्वत ५२ अभिषे वि. नी विवि (3) अमृतनो आहार (४) अपूर्व अपनीय अनुपम अयु पण (५) हेqus संपत्तिमो (६) सर्व અવસ્થાઓમાં ઈન્દ્રોવડે કરાતી પૂજા (૭) દેશના આપવા માટે સમવસરણની રચના (2) દેવ મનુષ્ય અને તીર્થંચ સમજી શકે એવી અનુપમ મધુરી દેશનાareी () ॥ श्व री प्रतियो भने अतिशयोनी घal (१०) अनंत तन-शन-यारिज वि. मने (११) ३ ४ ५२ ७५४॥२ ४२ ५ij वि.d છે તે તીર્થકરોને પૂણ્યથીજ પ્રાપ્ત થાય છે ર૯-૩૦ll प्रभुत्वमसहायस्य १, श्रियश्चाव्यवसायिनः २।। निस्त्राणस्यापि यद् रक्षा ३, धर्मस्तेनावबुध्यताम् ।।३१।। (३) भावार्थ :- अनाथ ने ना५ ५j (२) व्यापार २डितने से धन (लक्ष्मी) भने છે અને (૩) અશરણની જે રક્ષા થાય છે અર્થાત્ નિઃસહાયને જે સહાય મળે छ तेनु ॥२९॥ धर्म छ... म तमे सडु समक्षी - ...॥३१॥ ततश्चजनिः कृतार्था १, पितृमातृपालना दिकः प्रयास : सफलः २ श्रियेऽभिधा ३ । प्रशस्यते दर्शनमप्यमुष्य ४, मतिर्निविष्टा जिनधर्मकर्मसु ||३२|| || Bहेश रत्नाइ२ (गुर लापानुपा) ||213 | मपरत2 अंश - १ || AHARASHT A οροοοοοοοοοοοοοοοο
SR No.022072
Book TitleUpdesh Ratnakar Part 02
Original Sutra AuthorN/A
AuthorKalpyashsuri
PublisherJain Shwetambar Murtipujak Trust
Publication Year2003
Total Pages302
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy