________________
श्री शंखेश्वर पार्श्वनाथ स्तुत्यष्टकम् ( इन्द्रवजा )
चंद्रांशुना शुभ मनोज्ञ मूर्तिः, शंखेशपार्श्वस्य विनिर्मितेव ।
यत्पूजकः मोक्षपदं लभन्ते,
तस्माच्च सा कामगवी वरिष्टा
|
संसार लीलां मनसा विमुच्य, कंदर्प माया विजिता त्वयैव । निर्वाण पुर्याः पथ दर्शकस्त्वम्, त्वां नौमि शंखेश्चरपार्श्व ! नित्यम् श्रुत्वात्र माहात्म्यमनुत्तमं ते, संसार दुःखात् खलु मोचनाय । आगत्य लोका स्तव मंदिरे त्वाम्, शंखेशपार्श्व ! प्रणमन्ति भक्त्या सौम्याति सौम्यं सित वर्ण युक्तं, दृष्ट्वाननं चंद्रमसोऽधिकं ते । सव्रीडया किं नभसीव चंद्र:, यातस्तु शंखेश्वर पार्श्वनाथ ! ।।
सिद्धोऽसि बुद्धोऽसि निरंजनोऽसि, धन्योऽसि मुक्तोऽसि जिनेश्वरोऽसि । ब्रह्मा विधाता त्वमनंगशत्रुः ख्यातोऽसि शंखेश्वरपार्श्व ! लोके
किश
23
11911
11211
11311
11811
11411
tommy theme imong thug
Top