SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ प्रशमरति सामान्यं खलु लक्षणमुपयोगो भवति सर्वजीवानाम् । साकारोऽनाकारश्च सोऽष्टभेदश्चतुर्धा च ॥ १९४ ॥ ज्ञानाज्ञाने पञ्चत्रिविकल्पे सोऽष्टधा तु साकार : । चक्षुरचक्षुरवधिकेवलदृग्विषयस्त्वनाकार : || १९५ ॥ भावा भवन्ति जीवस्यौदयिक : पारिणामिकश्चैव । औपशमिक : क्षयोत्थ: क्षयोपशमजश्च पञ्चैते ॥ १९६ ॥ ते चैकविंशतित्रिद्वि नवाष्टादशविधाश्च विज्ञेया: । षष्ठश्च सान्निपातिक इत्यन्य: पञ्चदशभेद: ॥ १९७ ॥ 78
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy