SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ प्रशमरति यावत्परगुणदोषपरिकीर्तने व्यापृतं मनो भवति। तावद्वरं विशुद्धे ध्याने व्यग्रं मन : कर्तुम् ॥१८४॥ शास्त्राध्ययने चाध्यापने च संचिन्तने तथात्मनि च। धर्मकथने च सततं यत्न : सर्वात्मना कार्य : ॥१८५।। शास्विति वाग्विधिविद्भिर्धातु :पापठ्यतेऽनुशिष्ट्यर्थ :। त्रैङिति च पालनार्थे विनिश्चित : सर्वशब्दविदाम्॥१८६॥ यस्माद्रागद्वेषोद्धतचित्तान्समनुशास्ति सद्धर्मे। संत्रायते च दुःखाच्छास्त्रमिति निरुच्यते सद्भिः ॥१८७।। शासनसामर्थ्येन तु संत्राणबलेन चानवद्येन । युक्तं यत्तच्छास्त्रं तच्चैतत्सर्वविद्वचनम्॥१८८॥
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy