SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ प्रशमरति 72 दशविधधर्मानुष्ठायिन : सदा रागद्वेषमोहानाम्। दृढरूढघनानामपि भवत्युपशमोऽल्पकालेन ॥१७॥ ममकाराहंकारत्यागादतिदुर्जयोद्धतप्रबलान् । हन्ति परीषहगौरवकषायदण्डेन्द्रियव्यूहान् ॥१८०॥ प्रवचनभक्ति : श्रुतसंपदुद्यमो व्यतिकरश्च संविग्नै : । वैराग्यमार्गसद्भावभावधीस्थैर्यजनकानि ॥१८१॥ आक्षेपणिविक्षेपणि विमार्गबाधनसमर्थविन्यासाम्। श्रोतृजनश्रोत्रमन:प्रसादजननीं यथा जननी ॥१८२॥ स्व तः च निर्वचनीय च धुमयी कथां सादा कुर्यात्। संवेदनी च निर्वेदनी च धर्त्या कथां सदा कुर्यात् । स्त्रीभक्तचौरजनपदकथाश्च दूरात्परित्याज्या : ॥१८३॥
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy