SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ प्रशमरति 66 संचिन्त्य कषायाणामुदयनिमित्तमुपशान्तिहेतुं च। त्रिकरणशुद्धमपि तयो : परिहारासेवने कार्ये ॥१६६॥ सेव्य : क्षान्तिर्दिवमार्जवशौचे च संयमत्यागौ। सत्यतपोब्रह्माकिंचन्यानीत्येष धर्मविधि : ॥१६७।। धर्मस्य दया मूलं न चाक्षमावान्दयां समाधत्ते । तस्माद्य : क्षान्तिपर : स साधयत्युत्तमं धर्मम् ॥१६८॥ विनयायत्ताश्च गुणा : सर्वे विनयश्च मार्दवायत्त : । यस्मिन्मार्दवमखिलं स सर्वगुणभाक्त्वमाप्नोति ॥१६९।। नानार्जवो विशुध्यति न धर्ममाराधयत्यशुद्धात्मा। धर्मादृते न मोक्षो मोक्षात्परमं सुखं नान्यत् ॥१७॥ यद्रव्योपकरणभक्तपानदेहाधिकारकं शौचम्। तद्भवति भावशौचानुपरोधाद्यत्नत : कार्यम् ॥१७१।।
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy