SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ प्रशमरति 62 या पुण्यपापयोरग्रहणे वाक्कायमानसी वृत्ति: । सुसमाहितो हित : संवरो वरददेशितश्चिन्त्य : ॥१५८॥ यद्वद्विशोषणादुपचितोऽपि यत्नेन जीर्यते दोष : । तद्वत्कर्मोपचितं निर्जरयति संवृतस्तपसा ॥१५९॥ लोकस्याधस्तिर्यग्विचिन्तयेदूर्ध्वमपि च बाहल्यम्। सर्वत्र जन्ममरणे रूपिद्रव्योपयोगांश्च ॥१६०॥ धर्मोऽयं स्वाख्यातो जगद्धितार्थं जिनैर्जितारिगणै : । येऽत्र रतास्ते संसारसागरं लीलयोत्तीर्णा : ॥१६१॥
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy