SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ प्रशमरति 60 अन्योऽहं स्वजनात्परिजनाच्च विभवाच्छरीरकाच्चेति । यस्य नियता मतिरियं न बाधते तं हि शोककलि : १५४।। अशुचिकरणसामर्थ्यादाद्युत्तरकारणाशुचित्वाच्च । देहस्याशुचिभाव : स्थाने स्थाने भवति चिन्त्य : ॥१५५।। माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे । व्रजति सुत : पितृतां भ्रातृतां पुन : शत्रुतां चैव ॥१५६॥ मिथ्यादृष्टिरविरत :प्रमादवान् य : कषायदण्डरुचि :। तस्य तथास्रवकर्मणि यतेत तन्निग्रहे तस्मात् ॥१५७।।
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy