SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ प्रशमरति । 56 यत्पुनरुपघातकरं सम्यक्त्वज्ञानशीलयोगानाम्। तत्कल्प्यमप्यकल्प्यं प्रवचनकुत्साकरं यच्च ॥१४४॥ किंचिच्छुद्धं कल्प्यमकल्प्यं स्यात्स्यादकल्प्यमपि कल्प्यम्। पिण्ड : शय्या वस्त्रं पात्रं वा भेषजाद्यं वा ।।१४५॥ देशं कालं पुरुषमवस्थामुपयोगशुद्धिपरिणामान् । प्रसमीक्ष्य भवति कल्प्यं नैकान्तात्कल्पते कल्प्यम् ॥१४६।। तच्चिन्त्यं तद्भाष्यं तत्कार्यं भवति सर्वथा यतिना। नात्मपरोभयबाधकमिह यत्परतश्च सर्वाद्धम् ॥१४७।। सर्वार्थेष्विन्द्रियसंगतेषु वैराग्यमार्गविघ्नेषु । परिसङ्ख्यानं कार्यं कार्यं परमिच्छता नियतम् ।।१४८॥ भावयितव्यमनित्यत्वमशरणत्वं तथैकतान्यत्वे । अशुचित्वं संसार : कर्मास्रवसंवरविधिश्च ॥१४९।। निर्जरणलोकविस्तरधर्मस्वाख्यातत्त्वचिन्ताश्च। बोधि : सुदुर्लभत्वं च भावना द्वादश विशुद्धा : ॥१५०॥
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy