SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ प्रशमरति कालं क्षेत्रं मात्रां स्वात्म्यं द्रव्यगुरुलाघवं स्वबलम्। ज्ञात्वा योऽभ्यवहार्य भुंक्ते किं भेषजैस्तस्य ॥१३७॥ पिण्ड : शय्या वस्त्रैषणादि पात्रैषणादि यच्चान्यत्। कल्प्याकल्प्यं सद्धर्मदेहरक्षानिमित्तोक्तम्॥१३८॥ कल्प्याकल्प्यविधिज्ञ : संविग्नसहायको विनीतात्मा। दोषमलिनेऽपि लोके प्रविहरति मुनिर्निरुपलेप :॥१३९।। यद्वत्पङ्काधारमपि पङ्कजं नोपलिप्यते तेन । धर्मोपकरणधृतवपुरपि साधुरलेपकस्तद्वत् ॥१४०।। यद्वत्तुरग : सत्स्वप्याभरणविभूषणेष्वनभिषक्त:। तद्वदुपग्रहवानपि न सङ्गमुपयाति निम्रन्थ : ॥१४॥ ग्रन्थ : कर्माष्टविधं मिथ्यात्वाविरतिदुष्टयोगाश्च । तज्जयहेतोरशठं संयतते य : स निर्ग्रन्थ : ॥१४२।। यज्ज्ञानशीलतपसामुपग्रहं निग्रहं च दोषाणाम्। कल्पयति निश्चये यत्तत्कल्प्यमकल्प्यमवशेषम् ॥१४३॥
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy