SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ 50 प्रशमरति प्रशमितवेदकषायस्य हास्यरत्यरतिशोकनिभृतस्य । भयकुत्सानिरभिभवस्य यत्सुखं तत्कुतोऽन्येषाम्॥१२६॥ सम्यग्दृष्टिआनी ध्यानतपोबलयुतोऽ प्यनुपशान्त : । तं लभते न गुणं यं प्रशमगुणमुपाश्रितो लभते ॥१२७।। नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥१२८।। संत्यज्य लोकचिन्तामात्मपरिज्ञानचिन्तनेऽ भिरत : । जितलोभरोषमदन : सुखामास्ते निर्जर : साधुः ॥१२९।। या चेह लोकवार्ता शरीरवार्ता तपस्विनां या च। सद्धर्मचरणवार्तानिमित्तकं तवयमपीष्टम्॥१३०॥ लोक : खल्वाधार : सर्वेषां ब्रह्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं धर्मविरुद्धं च संत्याज्यम्॥१३१॥
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy