SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ 48 प्रशमरति आचाराध्ययनोक्तार्थभावनाचरणगुप्तहृदयस्य । न तदस्ति कालविवरं यत्र वचनाभिभवनं स्यात् ॥११९॥ पैशाचिकमाख्यानं श्रुत्वा गोपायनं च कुलवध्वा : । संयमयोगैरात्मा निरन्तरं व्याप्त : कार्य : ॥१२०॥ क्षणविपरिणामधर्मा मर्त्यानामृद्भिसमुदया :सर्वे। सर्वे च शोकजनका : संयोगा विप्रयोगान्ता : ॥१२१॥ भोगसुखै : किमनित्यैर्भयबहुलै : कांक्षितै : परायत्तै : । नित्यमभयमात्मस्थं प्रशमसुखं तत्र यतितव्यम्॥१२२।। यावत्स्वविषयलिप्सोरक्षसमूहस्य चेष्ट्यते तुष्टौ । तावत्तस्यैव जये वरतरमशठं कृतो यत्न : ॥१२३॥ यत्सर्वविषयकांक्षोद्भवं सुखं प्राप्यते सरागेण । तदनन्तकोटिगुणितं मुधैव लभते विगतराग : ॥१२४॥ इष्टवियोगाप्रियसंप्रयोगकांक्षासमुद्भवं दुःखम्। प्राप्नोति यत्सरागो न संस्पृशति तद्विगतराग : ॥१२५।।
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy