SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ 42 प्रशमरति आदावत्यभ्युद्या मध्ये शृङ्गारहास्यदीप्तरसा : । निकषे विषया बीभत्सकरुणलज्जाभयप्राया : ॥१०६॥ यद्यपि निषेव्यमाणा मनस : परितुष्टिकारका विषया : । किंपाकफलादनवद्भवन्ति पश्चादतिदुरन्ता : ॥१०७।। यद्वच्छाकाष्टादशमन्नं बहुभक्ष्यपेयवत्स्वादु । विषसंयुक्तं भुक्तं विपाककाले विनाशयति ॥१०८॥ तद्वदुपचारसंभृतरम्यकरागरससेविता विषया : । भवशतपरम्परास्वपि दु:खविपाकानुबन्धकरा : ॥१०९।। अपि पश्यतां समक्षं नियतमनियतं पदे पदे मरणम्। येषां विषयेषु रतिर्भवति न तान्मानुषान्गणयेत् ॥११०॥ विषयपरिणामनियमो मनोऽनुकूलविषयेष्वनुप्रेक्ष्य : । द्विगुणोऽपि च नित्यमनुग्रहोऽनवद्यश्च संचिन्त्य : ॥१११॥
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy