SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ प्रशमरति सर्वमदस्थानानां मूलोद्घातार्थिना सदा यतिना। आत्मगुणैरुत्कर्ष : परपरिवादश्च संत्याज्य : ॥१९॥ परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् ॥१००॥ कर्मोदयनिर्वृत्तं हीनोत्तममध्यमं मनुष्याणाम्। तद्विधमेव तिरश्चां योनिविशेषान्तरविभक्तम् ॥१०॥ देशकुलदेहविज्ञानायुर्बलभोगभूतिवैषम्यम् । दृष्ट्वा कथमिह विदुषां भवसंसारे रतिर्भवाति ॥१०॥ अपरिगणितगुणदोष : स्वपरोभयबाधको भवति यस्मात्। पञ्चेन्द्रियबलविबलो रागद्वेषोदयनिबद्ध : ॥१०३॥ तस्माद्रागद्वेषत्यागे पञ्चेन्द्रियप्रशमने च। शुभपरिणामावस्थितिहेतोर्यत्नेन घटितव्यम् ॥१०४॥ तत्कथमनिष्टविषयाभिकांक्षिणा भोगिना वियोगो वै। सुव्याकुलहृदयेनापि निश्चयेनागम : कार्य : ॥१०५।।
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy