SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ प्रशमरति माषतुपोपाख्यानं श्रुतपर्यायप्ररूपणां चैव । श्रुत्वातिविस्मयकरं च विकरणं स्थूलभद्रमुने: ॥ ९५॥ संपर्कोद्यमसुलभं चरणकरणसाधकं श्रुतज्ञानम्। लब्ध्वा सर्वमदहरं तेनैव मद: कथं कार्य : ॥ ९६ ॥ एतेषु मदस्थानेषु निश्चये न च गुणोऽस्ति कश्चिदपि । केवलमुन्माद : स्वहृदयस्य संसारवृद्धिश्व ||१७|| जात्यादिमदोन्मत्त: पिशाचवद्भवति दुःखितश्चेह । जात्यांदिहीनतां परभवे च नि:संशयं लभते । । ९८ ।। 38
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy