SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ 36 प्रशमरति परशक्त्यभिप्रसादात्मकेन किंचिदुपभोगयोग्येन। विपुलेनापि यतिवृषा लाभेन मदं न गच्छन्ति ॥२०॥ ग्रहणोद्ग्राहणनवकृतिविचारणार्थावधारणायेषु । बुद्धयङ्गविधिविकल्पेष्वनन्तपर्यायवृद्धेषु ॥११॥ पूर्वपुरुषसिंहानां विज्ञानातिशयसागरानन्त्यम्। श्रुत्वा सांप्रतपुरुषा : कथं स्वबुद्धया मदं यान्ति ।।१२।। द्रमकैरिव चटुकर्मकमुपकारनिमित्तकं परजनस्य । कृत्वा यद्वाल्लभ्यकमवाप्यते को मदस्तेन ॥१३॥ गर्वं परप्रसादात्मकेन वालभ्यकेन य : कुर्यात्। तं वालभ्यकविगमे शोकसमुदय : परामृशति ॥१४॥
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy