SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ 22 प्रशमरति कर्ममय : संसार : संसारनिमित्तकं पुनर्दु:खम्। तस्माद्रागद्वेषादयस्तु भवसंततेर्मूलम्॥५७।। एतद्दोषमहासंचयजालं शक्यमप्रमत्तेन । प्रशमस्थितेन घनमप्युद्वेष्टयितुं निरवशेषम् ॥५८॥ अस्य तु मूलनिबन्धं ज्ञात्वा तच्छेदनोद्यमपरस्य । दर्शनचारित्रतप :स्वाध्यायध्यानयुक्तस्य ॥५९॥ प्राणवधानृतभाषणपरधनमैथुनममत्वविरतस्य । नवकोट्युद्गमशुद्धोञ्छमात्रयात्राधिकारस्य ॥६॥ जिनभाषितार्थसद्भावभाविनो विदितलोकतत्त्वस्य । अष्टादशशीलसहस्रधारणकृतप्रतिज्ञस्य ॥१॥ परिणाममपूर्वमुपागतस्य शुभभावनाध्यवसितस्य। अन्योऽन्यमुत्तरोत्तरविशेषमभिपश्यत : समये ॥६॥ वैराग्यमार्गसंप्रस्थितस्य संसारवासचकितस्य । स्वहितार्थाभिरतमते : शुभेयमुत्पद्यते चिन्ता ॥३॥
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy