SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ 20 प्रशमरति कारणवशेन यद्यत् प्रयोजनं जायते यथा यत्र । तेन तथा तं विषयं शुभमशुभं वा प्रकल्पयति ॥५०॥ अन्येषां यो विषय : स्वाभिप्रायेण भवति तुष्टिकर: । स्वमतिविकल्पाभिरतास्तमेव भूयो द्विषन्त्यन्ये ॥५१॥ तानेवार्थान्द्विषतस्तानेवार्थान्प्रलीयमानस्य । निश्चयतोऽस्यानिष्टं न विद्यते किंचिदिष्टं वा ॥५२॥ रागद्वेषोपहतस्य केवलं कर्मबन्ध एवास्य। नान्य : स्वल्पोऽपि गुणोऽस्ति य : परत्रेह च श्रेयान् ॥५३॥ यस्मिन्निन्द्रियविषये शुभमशुभं वा निवेशयति भावम्। रक्तो वा द्विष्टो वा स बन्धहेतुर्भवति तस्य ॥५४॥ स्नेहाभ्यक्तशरीरस्य रेणुना श्लिष्यते यथा गात्रम्। रागद्वेषक्लिन्नस्य कर्मबन्धो भवत्येवम् ॥५५॥ एवं रागद्वेषौ मोहो मिथ्यात्वमविरतिश्चैव। । एभि : प्रमादयोगानुगै: समादीयते कर्म ॥५६॥
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy