SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ 18 प्रशमरति मिष्टान्नपानमांसौदनादिमधुररसविषयगृद्धात्मा। गलयन्त्रपाशबद्धो मीन इव विनाशमुपयाति ॥४४॥ शयनासनसंबाधनसुरतस्नानानुलेपनासक्त:। स्पर्शव्याकुलितमतिर्गजेन्द्र इव बध्यते मूढ : ॥४५॥ एवमनेके दोषा : प्रणष्टशिष्टेष्टदृष्टिचेष्टानाम्। दुर्नियमितेन्द्रियाणां भवन्ति बाधाकरा बहुश: ॥४६॥ एकैकविषयसङ्गाद्रागद्वेषातुरा विनष्टास्ते। किं पुनरनियमितात्मा जीव : पञ्चेन्द्रियवशात : ॥४७॥ नहि सोऽस्तीन्द्रियविषयो येनाभ्यस्तेन नित्यतृषितानि । तृप्तिं प्राप्नुयुरक्षाण्यनेकमार्गप्रलीनानि ॥४८॥ कश्चिच्छुभोऽपि विषय : परिणामवशात्पुनर्भवत्यशुभ :। कश्चिदशुभोऽपि भूत्वा कालेन पुन : शुभीभवति ॥४९॥
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy