SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ 10 प्रशमरति स क्रोधमानमायालोभैरतिदुर्जय : परामृष्ट :। प्राप्नोति याननर्थान् कस्तानुद्देष्टुमपि शक्त: ॥२४॥ क्रोधात्प्रीतिविनाशं मानाद् विनयोपघातमाप्नोति । शाठ्यात्प्रत्ययहानि सर्वगुणविनाशनं लोभात् ॥२५॥ क्रोध : परितापकर : सर्वस्योवेगकारक : क्रोध:। वैरानुषङ्गजनक : क्रोध : क्रोध : सुगतिहन्ता ॥२६॥ श्रुतशीलविनयसंदूषणस्य धर्मार्थकामविघ्नस्य । मानस्य कोऽवकाशं मुहूर्तमपि पण्डितो दद्यात् ॥२७॥ मायाशील : पुरुषो यद्यपि न करोति किंचिदपराधम्। सर्प इवाविश्वास्यो भवति तथाप्यात्मदोषहत : ॥२८॥
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy