SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ प्रशमरति तद्भक्तिबलापिर्तया मयाप्यविमलाल्पया स्वमतिशक्त्या। प्रशमेष्टतयानुसृता विरागमार्गकपदिकेयम्॥७॥ यद्यप्यवगीतार्था न वा कठोरप्रकृष्टभावार्था । सद्भिस्तथापि मय्यनुकम्पैकरसैरनुग्राह्यम्॥८॥ कोऽत्र निमित्तं वक्ष्यति निसर्गमतिसुनिपुणोऽपि वा ह्यन्यत्। दोषमलिनेऽपि सन्तो यद्गुणसारग्रहणदक्षा : ॥९॥ सद्भि: सुपरिगृहीतं यत्किञ्चिदपि प्रकाशतां याति । मलिनोऽपि यथा हरिण : प्रकाशते पूर्णचन्द्रस्थ :॥१०॥ बालस्य यथा वचनं काहलमपि शोभते पितृसकाशे। तद्वत्सजनमध्ये प्रलपितमपि सिद्धिमुपयाति ॥११॥ ये तीर्थकृत्प्रणीता भावास्तदनन्तरैश्च परिकथिता:। तेषां बहुशोऽप्यनुकीर्तनं भवति पुष्टिकरमेव ॥१२॥ यद्वद्विषघातार्थं मन्त्रपदे न पुनरुक्तदोषोऽस्ति । तद्वद्रागविषघ्नं पुनरुक्तमदुष्टमर्थपदम् ॥१३॥
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy