SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ वाचकमुख्य-श्रीमद्-उमास्वाति विरचितं प्रशमरतिप्रकरणम् नाभेयाद्या : सिद्धार्थराजसूनुचरमाश्चरमदेहा:। पञ्चनवदश च दशविधधर्मविधिविदो जयन्ति जिना : ॥१॥ जिनसिद्धाचार्योपाध्यायान् प्रणिपत्य सर्वसाधूंश्च । प्रशमरतिस्थैर्यार्थं वक्ष्ये जिनशासनात्किंचित्॥२॥ यद्यप्यनन्तगमपर्ययार्थहेतुनयशब्दरत्नाढ्यम् । सर्वज्ञशासनपुरं प्रवेष्टुमबहुश्रुतैर्दु:खम्॥३॥ श्रुतबुद्धिविभवपरिहीणकस्तथाप्यहमशक्तिमविचिन्त्य । द्रमक इवावयवोञ्छकमन्वेष्टुं तत्प्रवेशेप्सुः॥४॥ बहुभिर्जिनवचनार्णवपारगतै : कविवृषैर्महामतिभि:। पूर्वमनेका : प्रथिता : प्रशमजननशास्त्रपद्धतय: ॥५॥ ताभ्यो विसृता : श्रुतवाक्पुलाकिका : प्रवचनाश्रिता : काश्चित् । पारम्पर्यादुच्छेषिका : कृपणकेन संहृत्य ॥६॥
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy