SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ प्रशमरति 128 इत्येवं प्रशमरते : फलमिह स्वर्गापवर्गयोश्च शुभम्। संप्राप्यतेऽनगारैरगारिभिश्चोत्तरगुणाढ्यै : ॥३०९॥ जिनशासनार्णवादाकृष्टां धर्मकथिकामिमां श्रुत्वा । रत्नाकरादिव जरत्कपर्दिकामुद्धृतां भक्त्या ॥३१०॥ सद्भिर्गुणर्दोषझैदोषानुत्सृज्य गुणलवा ग्राह्या :। सर्वात्मना च सततं प्रशमसुखायैव यतितव्यम् ॥३११॥ यच्चासमंजसमिह च्छन्द :शब्दसमयार्थतोऽभिहितम्। पुत्रापराधवन्मम मर्षयितव्यं बुधैः सर्वम् ॥३१२॥ सर्वसुखमूलबीजं सर्वार्थविनिश्चयप्रकाशकरम् । सर्वगुणसिद्धिसाधनधनमर्हच्छासनं जयति ॥३१३॥ इति वाचकमुख्य -श्रीमद्-उमास्वाति-विरचितं प्रशमरति-प्रकरणं समाप्तम् ॥
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy