SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ प्रशमरति 116 ईषद् हस्वाक्षरं पञ्चकोदगिरणमात्रतुल्यकालीयाम्। संयमवीर्याप्तबल : शैलेशीमेति गतलेश्य : ॥२८३॥ पूर्वरचितं च तस्यां समयश्रेण्यामथ प्रकृतिशेषम्। समये समये क्षपयत्यसंख्यगुणमुत्तरोत्तरत : ॥२८४॥ चरमे समये संख्यातीतान्विनिहत्य चरमकर्मांशान्। क्षपयति युगपत् कृत्स्नं वेद्यायुर्नामगोत्रगणम्॥२८५।। सर्वगलियोग्यसंसारमूलकरणानि सर्वभावानि। औदारिकतैजसकार्मणानि सर्वात्मना त्यक्त्वा ॥२८६॥ देहत्रयनिर्मुक्त : प्राप्यर्जुश्रेणिवीतिमस्पर्शाम्। समयेनैकेनाविग्रहेण गत्वोर्ध्वमप्रतिघ : ॥२८७॥ सिद्धिक्षेत्रे विमले जन्मजरामरणरोगनिर्मुक्त: । लोकाग्रगत : सिध्यति साकारेणोपयोगेन ॥२८८॥
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy