SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ प्रशमरति 106 मस्तकसूचिविनाशात्तालस्य यथा ध्रुवो भवति नाश : । तद्वत्कर्मविनाशो हि मोहनीयक्षये नित्यम्॥२६६।। छद्मस्थवीतराग : कालं सोऽन्तर्मुहूर्तमथ भूत्वा । युगपद्विविधावरणान्तरायकर्मक्षयमवाप्य ॥२६७॥ शाश्वतमनन्तमनतिशयमनुपममनुत्तरं निरवशेषम्। संपूर्णमप्रतिहतं संप्राप्त : केवलं ज्ञानम् ॥२६८॥ कृत्स्ने लोकालोके व्यतीतसाम्प्रतभविष्यत : कालान्। द्रव्यगुणपर्यायाणां ज्ञाता द्रष्टा च सर्वार्थे : ॥२६९।।
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy