SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ प्रशमरति 104 पूर्व करोत्यनन्तानुबन्धिनाम्नां क्षयं कषायाणाम् । मिथ्यात्वमोहगहनं क्षपयति सम्यक्त्वमिथ्यात्वम् ॥२५९।। सम्यक्त्वमोहनीयं क्षपयत्यष्टावत : कषायांश्च । क्षपयति ततो नपुंसकवेदं स्त्रीवेदमथ तस्मात्॥२६०| हास्यादि तत: षट्कं क्षपयति तस्माच्च पुरुषवेदमपि । संज्वलनानपि हत्वा प्राप्नोत्यथ वीतरागत्वम्॥२६॥ सर्वोद्घातितमोहो निहतक्लेशो यथा हि सर्वज्ञ : । भात्यनुपलक्ष्यरावंशोन्मुक्त : पूर्णचन्द्र इव ॥२६२।। सर्वेन्धनैकराशीकृतसंदीप्तो ह्यनन्तगुणतेर्जी :। ध्यानानलस्तपःप्रशमसंवरहविर्विवृद्धबल : ॥२६३॥ क्षपकश्रेणिमुपगत : स समर्थ : सर्वकर्मिणां कर्म । क्षपयितुमेको यदि कर्मसंक्रम : स्यात्परकृतस्य ।।२६४।। परकृतकर्मणि यस्मान्न क्रामति संक्रमो विभागो वा। तस्मात्सत्त्वानां कर्म यस्य यत्तेन तद्वेद्यम् ॥२६५॥
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy