SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ प्रशमरति निर्जितमदमदनानां वाक्कायमनोविकाररहितानाम् । विनिवृत्तपराशानामिहैव मोक्ष : सुविहितानाम् २३८ ॥ शब्दादिविषयपरिणाममनित्यं दुःखमेव च ज्ञात्वा । ज्ञात्वा च रागदोषात्मकानि दुःखानि संसारे ॥ २३९॥ स्वशरीरेऽपि न रज्यति शत्रावपि न प्रदोषमुपयाति । रोगजरांमरणभयैरव्यथितो य: स नित्यसुखी ॥ २४०॥ धर्मध्यानाभिरतस्त्रिदण्डविरतस्त्रिगुप्तिगुप्तात्मा । सुखमास्ते निर्द्वद्वो जितेन्द्रियपरीषहकषाय : २४१ ॥ विषयसुखनिरभिलाष : प्रशमगुणगणाभ्यलंकृत : साधुः । द्योतयति यथा न तथा सर्वाण्यादित्यतेजांसि ॥ २४२ ॥ सम्यग्दृष्टिर्ज्ञानी विरतितपोध्यानभावनायोगै: । शीलाङ्गसहस्राष्टादशकमयत्नेन साधयति ॥ २४३॥ 96
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy