SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ प्रशमरति आराधनाश्च तेषां तिस्रस्तु जघन्यमध्यमोत्कृष्टा: । जन्मभिरष्टत्र्येकै : सिध्यन्त्याराधकास्तासाम् ॥२३३॥ तासामाराधनतत्परेण तेष्वेव भवति यतितव्यम् । यतिना तत्परजिनभक्त्युपग्रहसमाधिकरणेन ॥ २३४॥ स्वगुणाभ्यासरतमते : परवृत्तान्तान्धमूकबधिरस्य । मदमदनमोहमत्सररोपविषादैरधृष्यस्य || २३५|| 94 प्रशमाव्याबाधसुखाभिकांक्षिण: सुस्थितस्य सद्धर्मे । तस्य किमौपम्यं स्यात् सदेवमनुजेऽपि लोकेऽस्मिन् ॥२३६॥ स्वर्गसुखानि परोक्षाण्यत्यन्तपरोक्षमेव मोक्षसुखम् । प्रत्यक्षं प्रशमसुखं न परवशं न व्ययप्राप्तम् ॥ २३७॥
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy