SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ प्रशमरति 92 सम्यग्दृष्टानं सम्यग्ज्ञानमिति नियमत: सिद्धम्। आद्यत्रयमज्ञानमपि भवति मिथ्यात्वसंयुक्तम् ॥२२७।। सामायिकमित्याद्यं छेदोपस्थापनं द्वितीयं तु। परिहारविशुद्धि : सूक्ष्मसंपरायं यथाख्यातम् ।।२२८।। इत्येतत्पञ्चविधं चारित्रं मोक्षसाधनं प्रवरम्। नैकैरनुयोगनयप्रमाणमार्गे : समनुगम्यम् ।।२२९।। सम्यक्त्वज्ञानचारित्रसंपद : साधनानि मोक्षस्य । तास्वेकतराभावेऽपि मोक्षमार्गोऽप्यसिद्धिकर : ॥२३०॥ पूर्वद्वयसम्पद्यपि तेषां भजनीयमुत्तरं भवति । पूर्वद्वयलाभ : पुनरुत्तरलाभे भवति सिद्ध : ॥२३१।। धर्मावश्यकयोगेषु भावितात्मा प्रमादपरिवर्जी। सम्यक्त्वज्ञानचारित्राणामाराधको भवति ॥२३२।।
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy