SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ प्रशमरत एतेष्वध्यवसायो यो ऽर्थेषु विनिश्चयेन तत्त्वमिति । सम्यग्दर्शनमेतत्तु तन्निसर्गादधिगमाद्वा ||२२२|| शिक्षागमोपदेशश्रवणान्येकार्थिकान्यधिगमस्य । एकार्थ: परिणामो भवति निसर्ग : स्वभावश्च ।।२२३॥ एतत्सम्यग्दर्शनमनधिगमविपर्ययौ तु मिथ्यात्वम् । ज्ञानमथ पञ्चभेदं तत्प्रत्यक्षं परोक्षं च ॥ २२४॥ तत्र परोक्षं द्विविधं श्रुतमाभिनिबोधिकं च विज्ञेयम् । प्रत्यक्षं त्ववधिमन: पर्यायौ केवलं चेति ॥ २२५ ॥ एषामुत्तरभेदविषयादिभिर्भवति विस्तराधिगम: । एकादीन्येकस्मिन् भाज्यानि त्वाचतुर्भ्य इति ॥ २२६।। 90
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy