SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ प्रशमरति द्वयादिप्रदेशवन्तो यावदनन्तप्रदेशिका : स्कन्धा : । परमाणुरप्रदेशो वर्णादिगुणेषु भजनीय: || २०८ || भावे धर्माधर्माम्बरकाला : पारिणामिके ज्ञेया: । उदयपरिणामिरूपं तु सर्वभावानुगा जीवा : || २०९॥ जीवाजीवा द्रव्यमिति षड्विधं भवति लोकपुरुषोऽयम् । वैशाखस्थानस्थ : पुरुष इव कटिस्थकरयुग्म : ॥ २१० ॥ तत्राधोमुखमल्लुकसंस्थानं वर्णयन्त्यधोलोकम् । स्थालमिव च तिर्यग्लोकमूर्ध्वमथ मल्लकसमुद्गम् ।।२११ ।। 84
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy