SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ प्रशमरति 82 द्रव्यात्मेत्युपचार : सर्वद्रव्येषु नयविशेषेण । आत्मादेशादात्मा भवत्यनात्मा परादेशात् ॥२०२॥ एवं संयोगाल्पबहुत्वाद्यैर्नैकश : स परिमृग्य : । जीवस्यैतत्सर्वं स्वतत्त्वमिह लक्षणैर्दृष्टम्॥२०३।। उत्पादविगमनित्यत्वलक्षणं यत्तदस्ति सर्वमपि । सदसद्वा भवतीत्यन्यथार्पितानर्पितविशेषात् ।।२०४॥ योऽर्थो यस्मिन्नाभूत् साम्प्रतकाले च दृश्यते तत्र । तेनोत्पादस्तस्य विगमस्तु तस्माद्विपर्यास : ॥२०५।। साम्प्रतकाले चानागते च यो यस्य भवति सम्बन्धी । तेनाविगमस्तस्येति स नित्यस्तेन भावेन ॥२०६।। धर्माधर्माकाशनि पुद्गला : काल एव चाजीवा :। पुद्गलवर्जमरूपं तु रूपिण : पुद्गला : प्रोक्ता : ॥२०७।।
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy