________________
जीवदयाप्रकरणम् पक्खिसिरीसिवजलयरचउप्पयाण य वहसमुज्जंतं । मणुएसु वि हम्मतं किं न मुणह एरिसं लोयं ? ॥६४॥ करिवसभमहिसखरतुरयवडव तह वेसराइवामीसं । गुरुभारवहणखिन्नं किं न मुणह एरिसं लोयं ? ॥६५॥ पुढविजलजलणमारुयतणरुक्खवणस्सईहिं विविहाहिं । एएसु य पज्जत्तं किं न मुणह एरिसं लोयं ? ॥६६॥
પક્ષી, સરીસૃપ, જળચર અને ચતુષ્પદોનો વધ કરવા માટે સમુદ્યત અને મનુષ્યો પર પણ પ્રહાર કરતા એવા सोने शुं तमे त नथी ? ॥ ६४ ॥
डाथी, 46, 430, 150, घोडी, घोडी भने ५श्यर વગેરેથી મિશ્રિત એવા, મોટા બોજાને ઉપાડવાથી થાકી गयेदा, मेवा योजने तमे nudu नथी ? ॥ १५ ॥ . विविध पृथ्वी, पापी, मान, पवन, ता, वृक्ष અને વનસ્પતિઓ વડે એમનામાં (તે તે જાતિઓમાં) ભરેલા मेवा (94) सोने शुं तमे त नथी ? ॥ ६६ ॥
१. ग - ०क्खिसरी० । २. ख - चउप्पयाणोणवह० । ग - चड़प्पयत्तन्नवहः । ३. ख - करहमहिसवसभखरतुरयववडवतह । ग - खरकरहमहिसविसतुरयवडवातह । ४. क - ०इवोमीसं । ख - ०इरामीसं । ५. ख - ०सु वि प० । ग - ०सु अप० ।