SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ प्रदीपिका ॥ ३१ भ्रष्टान् किमयं आपाच्यः प्रातीच्य उदीच्यो वा पन्थाः ? इत्येवं जातसन्देहान् कश्चिदनघं मार्गं दर्शयिष्यतीत्यपरापरपृष्ठलग्नान्, अत एव दुःखिनः कष्टभागिनो भूतान् समाह्वयतीति गाथार्थः १०५ ॥ गाथापत्र १५५ ॥ अत्र वृत्तौ पौर्णिमिकाद्याः सर्वेऽप्युन्मार्गप्रकाशका इति कथयित्वा भो लोका ! अहमेव शुद्धमार्गप्रकाशक इति जनाऽऽह्वानपूर्वकं ज्ञापितवान् तथा 'वृद्धौ लोकदिशा नभस्यनभसोः सत्यां श्रुतोक्तं दिनं, पञ्चाशं परिहृत्य ही शुचिभवात् पश्चाच्चतुर्मासकात् । तत्राऽशीतितमे कथं विदधते मूढा महं वार्षिकं, कुग्राहाद्विगणय्य जैनवचसो बाधां मुनिव्यंसकाः ॥१ ॥ इति सङ्घपट्टकवृत्तौ । तत्र श्रावणवृद्धौ भाद्रपदे, भाद्रपदवृद्धौ च द्वितीयभाद्रपदे ये पर्युषणां कुर्वन्ति, ते मुनिव्यंसका उक्ताः । एतावता पौर्णमिकाद्याः नामग्राहेण शेषाश्चासदेवाचारवैपरीत्यमुद्भाव्य दूषिताः । तथा च औष्ट्रिक एव 'शीलगाङ्गेयो जात:' इत्यागतं । तच्च तवाप्यनिष्टमित्यजाकृपाणीन्यायस्तवेति स्वयमेव विचारय । अथ कश्चिदतिजाल्मो 'मृत्वा मारयिष्यामीति' कुबुद्धया वदति - भो ! जनास्तादृशा आस्माकीना अप्यस्माकं न प्रमाणं । तदा तं प्रति वाच्यं - भो ! तव कीदृशा ग्रन्थाः प्रमाणं ?, यदि वदति आत्मनिन्दापूर्वकं परप्रशंसा यत्र ग्रन्थे भवति, उभयोरपि वा यत्र प्रशंसा भवति, स एव ग्रन्थोऽस्माकं प्रमाणं निरभिमानिकृतत्वात्, तदा तं प्रत्येवं वाच्यम् - भो देवानांप्रिय ! तादृशग्रन्थस्य क्वाप्यदर्शनात्तव शून्यवाद एव श्रेयानिति । किञ्च तवाभिप्रायेण वचनमपि तस्यैव प्रमाणं यः स्वनिन्दापूर्वकं परप्रशंसको भवति, तथा च त्वया ह्युत्सूत्रकन्दकुद्दालादयो न प्रमाणमिति वक्तव्यं न स्यात्, ,
SR No.022061
Book TitleAushtrikmatotsutra Pradipika Sanuwad
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
PublisherShasankantakoddharsuri Jain Gyanmandir
Publication Year2003
Total Pages104
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy