________________
सटीकश्श्रावकप्रज्ञयाख्यप्रकरणं ।
६७
[ अत्यन्तदारुणानि कर्माणि क्षपयित्वा जीववीर्येण । सिद्धिमनन्ताः सत्वाः प्राप्सा जिनवचनजनितेन ॥१०२॥ ] अत्यन्तदारुणानि क्लिष्टविपाकानि कर्माणि ज्ञानावरणादीनि क्षपयित्वा जीववीर्येण प्रलयं नीत्वा शुभात्मपरिणामेन सिद्धिं मुक्तिं अनन्ताः सत्त्वाः प्राप्ताः जिनवचनजनितेन जीववीर्येण, इह वैराग्यहेतुः सर्वमेव वचनं जिनवचनमुच्यत इति । तत्तोपंतगुणा खलु कम्मेण विणिज्जिआ इह अडंति । सारीरमाणसाणं दुक्खाणं पारमलहंता ॥ १०३ ॥ [ ततो ऽनन्तगुणाः खलु कर्मणा विनिर्जिता इह अवन्ति । शारीरमानसानां दुःखानां पारमलभमानाः ॥ १०३ ॥ ]
ततः सिद्धिमुपगतेभ्यः सकाशादनन्तगुणा एव कर्मणा विनिर्जिताः सन्त इह संसारेऽटन्ति, यस्मादनादिमतापि कालेनैकस्य निगोदस्यानन्तभागः सिद्ध:, असङ्ख्येयाश्च निगोदा इति, कथमटन्तीत्यत्राह ॥ शारीरमानसानां दुःखानां पारमलभमानाः, तत्र शारीराणि ज्वरकुष्ठादीनि, मानसानीष्टवियोगादीनं, उपसंहरन्नाह ॥
तम्हा निच्चसईए बहुमाणेणं च अहिगयगुणमि । पडिवक्खदुर्गच्छाए परिणइ आलोयणेणं च ॥ १०४ ॥ [ तस्मान्नित्यस्मृत्या बहुमानेन चाधिकृतगुणे | प्रतिपक्षजुगुप्सया परिणत्यालोचनेन च ॥ १०४ ॥ ]
१ मानसानि प्रियविप्रयोगादीनि ।