________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
रदर्शनात् आयुरिति कदाचित्परभवायुष्कबन्धस्ततस्तच्छुभत्वात्सर्व कल्याणं बोधिरित्थं तत्त्वभावनाभ्यासादेवं चिन्तायां क्रियमाणायां गुणा भवन्त्येवं चिन्तया वेति गोसम्मि पुब्वभणिओ नवकारेणं विबोहमाईओ। इत्थ विही गमणम्मिय समासओसंपवक्खामि३६४ गोसे (प्रत्युषसि) पूर्वभणितो नमस्कारेण विबोधादिः अत्र विधिः (इति) गमने च समासतः संप्रवक्ष्यामि ॥ विधिमिति
अहिगरणखामणं खलु चेइयसाहूण वंदणं चेव। संदेसम्मि विभासा जइगिहिगुणदोसविक्खाए ३६५ [अधिकरणक्षामणं खलु चैत्यसाधूनां वन्दनमेव च। संदेशे विभाषा यतिगृहिगुणदोषापेक्षया ॥ ३६५ ॥] अधिकरणक्षामणं खलु माभूत्तत्र मरणादौ वैरानुबन्ध इति, तथा चैत्यसाधूनामेव च वन्दनं नियमतः कुर्यात् गुणदर्शनातू, संदेशे विभाषा यतिगृहिगुणदोषापेक्षयेति यतेः संदेशको नीयते न सावधो गृहस्थस्य इति चैत्यसाधूनां वन्दनं चेति यदुक्तं तद्विस्फारयति
साहूण सावगाण य सामायारी विहारकालंमि ।
जत्यत्थि चेझ्याइं वंदावंती तहिं संघ ॥ ३६६॥ [साधूनां श्रावकानां च सामाचारी विहरणकाले । यत्र सन्ति चैत्यानि वन्दयन्ति तत्र संघम् ।। ३६६ ॥] साधूनां श्रावकाणां चोक्तशब्दार्थानां (२,) सामाचारी व्यव