________________
११४ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
जह वा दीहा रज्जू डन्झइ कालेण पुंजिया खिप्पं । वियओ पडो विसूसइ पिण्डीभूओ उकालेणं॥२०३॥ [ यथा वा दीर्घा रज्जुः दह्यते कालेन पुंजिता क्षिप्रम्।। विततः पटोऽपि शुष्यति पिंडीभूतस्तु कालेन॥२०॥
यथा वा दीर्घा रज्जुः पर्यन्तदीपिता सती तथा क्रमेणैव दह्यते कालेन प्रदीर्घेणेति भावः । पुञ्जिता क्षिप्रं शीघ्रमेव दह्यते । विततः पटो वा जलार्दोऽपि शुष्यति क्षिप्रमिति वर्तते पिण्डीभूतस्तु 'कालेन शुष्यति प्रदीर्घेणेति हृदयं न च तत्राधिकंजलमिति। अत्राह
नणु तं न जहोवचियं तहाणुभवओ कयागमाईया।
तप्पाओग्गं चिय तेण तं चियं सज्झरोग व ॥२०४॥ [ननु तत् न यथोपचितं तथानुभवतः अकृतागमादयः। तत्प्रायोग्यमेव तेन तचितं साध्यरोगवत् ॥२०४॥]
नन्वेवमपि तत्कर्म न यथोपचितं तथानुभवतः वर्षशतभोग्यतयोपचितं उपक्रमेणारादेवानुभवतोऽकृतागमादयस्तदवस्था एव । अत्रोत्तरमाह तत्प्रायोग्यमेवोपक्रमप्रायोग्यमेव तेन तच्चितं बद्धं किंवदित्याह साध्यरोगवत् साध्यरोगो हि मासादिवेद्योऽप्यौषधैरपान्तराल एवोमक्रम्यत इति । तथा चाह
अणुवकमओ नासइ कालेणोवक्कमेण खिप्पं पि। कालेणेवासज्झो सज्झासझं तहा कम्मं ॥२०५॥ [अनुपक्रमतः नश्यति कालेनोपक्रमेण क्षिप्रमपि । कालेनैवासाध्यः साध्यासाध्यं तथा कर्म ॥२०५॥]