________________
॥ रत्नसार ॥
२९६. अथ संसारे किंसारं. इति प्रश्न. अथ संसार विसारं. धर्म अधर्म नाम सम्यग् दर्शन धर्म सारं, तस्य सारं नाणं सम्यग् ज्ञानं, तस्य सारं चरणं सम्यग् चारित्र. तस्य सारं निर्वाणं मोक्ष. इति अर्थ.
. २६७. अथ प्रस्ताविक गाथा-(चवारिय वाराओ चउदस पूब्बी करेई श्राहारं । संसारं मिवसंतो एक भवे दुन्निावराओ ॥ १ ॥ समयो जहन्नमंतर उक्को सेणं जावछम्मास्सा । आहार शरीराणां उक्कोसेणं त नव सहस्सा ॥२॥खई उषसूउव समीयं २ वेयगमुविसामी. यंच । सासाणा पंच विहं संमतं परूवियं जिणवरं देहि ॥ ३ ॥ इति ॥ सुकुमोय होई कालो ततो सुहुमतरं हवइ खितं । अंगुल सेढी मित्ते उसप्पिी ओ असंषिद्या ॥ ४ ॥)
२९८. तथा अनादि मिथ्याल नी वासना पतित ते अभव्य ने होइ, यथा प्रवृत्ति करण करें गंठी सुधि श्रावै पण पाछो पडै. तथाविषय लालसा पतित