________________
२६
3
नयणोदयंपि तासिं, सागरसलिलाओ बहुयरं होइ । गलियं रुअमाणीणं, माऊणं अन्नमन्नाणं ॥४८॥ नयनोदकमपि तासां, सागरसलिलाद् बहुतरं भवति ।
गलितं रुदतीनां, मातृणामन्यान्यासाम् ॥४८॥
અર્થ : બીજા બીજા ભવોમાં થયેલી અને શોકથી રડતી માતાઓનું પડેલું આંસનું જળ સમુદ્રના પાણીથી ५९मधि थाय छे.
८
११, .
जं नरए नेरइया, दुहाइ पावंति घोरऽणताइ । तत्तो अणंतगुणियं, निगोअमझे दुहं होइ ॥४९॥ .: यन्नरके नैरयिका, दुःखानि प्राप्नुवन्ति घोराऽनंतानि । ततोऽनंतगुणितं, निगोदमध्ये दु:ख-म भवति ॥४९॥
અર્થ: નરકમાં નારકી જીવો જે ઘોર અનંત દુઃખ ભોગવે છે, तथी ५९। मनंत ध मनिगम होय छे. ..