SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ २६ 3 नयणोदयंपि तासिं, सागरसलिलाओ बहुयरं होइ । गलियं रुअमाणीणं, माऊणं अन्नमन्नाणं ॥४८॥ नयनोदकमपि तासां, सागरसलिलाद् बहुतरं भवति । गलितं रुदतीनां, मातृणामन्यान्यासाम् ॥४८॥ અર્થ : બીજા બીજા ભવોમાં થયેલી અને શોકથી રડતી માતાઓનું પડેલું આંસનું જળ સમુદ્રના પાણીથી ५९मधि थाय छे. ८ ११, . जं नरए नेरइया, दुहाइ पावंति घोरऽणताइ । तत्तो अणंतगुणियं, निगोअमझे दुहं होइ ॥४९॥ .: यन्नरके नैरयिका, दुःखानि प्राप्नुवन्ति घोराऽनंतानि । ततोऽनंतगुणितं, निगोदमध्ये दु:ख-म भवति ॥४९॥ અર્થ: નરકમાં નારકી જીવો જે ઘોર અનંત દુઃખ ભોગવે છે, तथी ५९। मनंत ध मनिगम होय छे. ..
SR No.022051
Book TitleSubodh Labdhi Sanchay
Original Sutra AuthorN/A
AuthorLabdhinidhan Charitable Trust
PublisherLabdhinidhan Charitable Trust
Publication Year2000
Total Pages260
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy