________________
१६९
મિથ્યાદુષ્કૃત જાણવું
3 ξ ૫ ૭
૧૦
૯
૧
૨ ४
८
जं दुक्कडंति मिच्छा, तं चेव निसेवइ पुणो पावं ।
૧૧
૧૩
૧૨
पच्चक्खमुसावाई, मायानियडिप्पसंगो अ ॥ ११० ॥
यद्दुष्कृतमिति मिथ्या, तच्चैव निषेवते पुनः पापम् । पत्यक्षमृषावादी, मायानिविडप्रसंगश्च ॥ ११० ॥
अर्थ : के हुष्ठाने -पापने मिथ्या डरे, ते४ पापना डराने ફરીને સેવે, તે પ્રાણીને પ્રત્યક્ષ મૃષાવાદી અને માયાકપટના નિવિડ પ્રસંગવાળો જાણવો.
मिच्छामिदुक्कडं ए वाक्यनो अर्थ
८.
૧ ૨
3
४
५ ६
૯
मिति मिउ मद्दवते, छत्तीदोसाण छायणे होई ।
の
૧૧ ૧૨ ૧૦
૧૩
૧૪૧૫
૧૭
૧૬
मित्तिअ मेराइट्टिओ, दुत्ति दुगंछामि अप्पाणं ॥ १११ ॥ मीति मृदुर्मार्दवत्वे, च्छेति दोषाणांच्छादने भवति ।
मीति च मर्यादास्थितो, दु इति दुर्गच्छाम्यात्मान्म् ॥ १११॥