________________
mmmm
॥
१
॥
॥२॥
....
॥
३
॥
॥४
॥
M
३ स्थिरता वत्स! किं चञ्चलस्वान्तो भ्रान्त्वाभ्रान्त्वा विषीदसि।। निधिं स्वसन्निधावेव स्थिरता दर्शयिष्यति॥ है ज्ञानदुग्धं विनश्येत लोभविक्षोभकूर्चकैः। है अम्लद्रव्यादिवास्थैर्यादिति मत्वा स्थिरो भव ॥
अस्थिरे हृदये चित्रा वाङनेत्राकारगोपना। पुंश्चल्या इव कल्याणकारिणी न प्रकीर्तिता ॥ है अन्तर्गतं महाशल्यमस्थैर्य यदि नोद्धतम् ।
क्रियौषधस्य को दोषस्तदा गुणमयच्छतः॥ है स्थिरता वाङ्मनःकायैर्येषामङ्गाङ्गितां गता। है योगिनः समशीलास्ते ग्रामेऽरण्ये दिवा निशि॥
स्थैर्यरत्नप्रदीपश्चेद् दीपः संकल्पदीपजैः। है तद्विकल्पैरलं धूमैरलं धूमैस्तथास्रवैः॥ है उदीरयिष्यसि स्वान्तादस्थैर्य पवनं यदि। है समाधेर्धर्ममेघस्य घटां विघटयिष्यसि ॥ है चारित्रं स्थिरतारूपमतः सिद्धेष्वपीष्यते। है यतन्तां यतयोऽवश्यमस्या एव प्रसिद्धये ॥
॥५॥
७
॥
॥
८
॥