________________
૧૦૯
धर्मसंग्रह भाग-4 / द्वितीय अधिकार | NIs-१३ अवतरदिशा :• अथ प्रत्याख्यानकरणानन्तरं यत्कर्त्तव्यं तदाह - सवतरशिक्षार्थ :
હવે પ્રત્યાખ્યાન કર્યા પછી જે કર્તવ્ય છે=શ્રાવકને જે કર્તવ્ય છે, તેને કહે છે – श्लोs :
धर्मोपदेशश्रवणमशनादिनिमन्त्रणम् ।।
- गत्वा यथोचिते स्थाने, धर्म्यमर्थार्जनं तथा ।।६३।। मन्वयार्थ :
धर्मोपदेशश्रवणम् धर्मना Guश श्रवार, अशनादि निमन्त्रणम्स शन मा निमंत्रए, तथासने, यथोचिते स्थाने यथायित स्थानमा, गत्वा=०४६ने, धर्म्यमर्थार्जनं धर्मथी सविसर्थ साईन र से श्राप इतव्य छे. ॥१॥ seोsर्थ :
ધર્મના ઉપદેશનું શ્રવણ, અશન આદિનું નિમંત્રણ, અને યથાઉચિત સ્થાનમાં જઈને ધર્મથી माविरुद्ध मर्थनुं मन रिपुं, मे श्रावऽनुंतव्य छ. ।।93।। टीs:
धर्म:-श्रुतचारित्रलक्षणस्तस्योपदेशो=देशना, तस्य श्रवणं श्रुतिर्विशेषतो गृहिधर्मो भवतीति योगः, एवमग्रेऽपि, धर्मश्रवणादेव हि श्रावकशब्दोऽन्वेति, तद्विधिस्त्वे दिनकृत्ये"नासन्ने नाइदूरंमि, नेव उच्चासणे विऊ । समासणं च वज्जिज्जा, चिट्ठिज्जा धरणीअले ।।१।।" “न पक्खओ न पुरओ, नेव किच्चाण पिट्ठओ । नय ऊरुं समासज्ज, चिट्ठिज्जा गुरुणंतिए ।।२।।" “नेव पल्हत्थिअं कुज्जा, पक्खपिंडं च संजए । पाए पसारिए वावि, न चिट्ठे गुरुणंतिए ।।३।।" 'पक्खपिंडं' बाहुपर्यस्तिकां 'संजए' इति प्रस्तावाद्देशसंयत इति तद्वृत्तिः ।।३।। [श्राद्धदिनकृत्यवृत्तौ प. २४३]