SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह भाग-४ / द्वितीय अधिकार / श्लोड- ५१ पूजनं=गन्धमाल्यादिभिरभ्यर्चनम्, तथा 'सक्कारवत्तियाए' सत्कारप्रत्ययं सत्कारनिमित्तम्, सत्कारःप्रवरवस्त्राभरणादिभिरभ्यर्चनम् । ननु च यतेः पूजनसत्कारौ अनुचितौ, द्रव्यस्तवत्वात्, श्रावकस्य तु साक्षात्पूजासत्कारकर्त्तुः कायोत्सर्गद्वारेण तत्प्रार्थना निष्फला, उच्यते साधोर्द्रव्यस्तवप्रतिषेधः स्वयंकरणमधिकृत्य, न पुनः कारणाऽनुमती, यतः - 'अकसिणपवत्तगाणं' [ ] इत्यादि, तथा - 'यस्तृणमयीमपि कुटीम् ' [ ] इत्यादि, ૧૫૦ तथा “जिनभवनं जिनबिम्बं, जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिवसुखफलानि करपल्लवस्थानि " इत्युपदेशदानतः कारणसद्भावो, भगवतां च पूजासत्कारदर्शनात् प्रमोदेनानुमतिरपि, यदाह" सुव्वइ अ वइररिसिणा, कारवणंपि य अणुठ्ठियमिमस्स । वायगगंथेसु तहा, एयगया देसणा चेव । । १ । । " [पञ्चव.-१२२७] श्रावकस्तु सम्पादयन्नप्येतौ भावातिशयादधिकसम्पादनार्थं पूजासत्कारौ प्रार्थयमानो न निष्फलारम्भः तथा 'सम्माणवत्तियाए' सन्मानप्रत्ययं सन्माननिमित्तम्, सन्मानः = स्तुत्यादिभिर्गुणोन्नतिकरणम्, मानसः प्रीतिविशेष इत्यन्ये । अथ वन्दनादयः किंनिमित्तमित्याह - 'बोहिलाभवत्तियाए' बोधिलाभोऽर्हत्प्रणीतधर्मावाप्तिस्तत्प्रत्ययं तन्निमित्तम्, बोधिलाभोऽपि किंनिमित्तमित्याह - 'निरुवसग्गवत्तियाए' जन्माद्युपसर्गाभावेन निरुपसर्गो मोक्षस्तत्प्रत्ययं तन्निमित्तम् । ननु साधु श्रावकयोर्बोधिलाभोऽस्त्येव, तत् किं सतस्तस्य प्रार्थनया ? बोधिलाभमूलो मोक्षोऽप्यनभिलषणीय एव, उच्यते, क्लिष्टकर्मोदयवशेन बोधिलाभस्य प्रतिपातसम्भवात्, जन्मान्तरे च तस्यार्थ्यमानत्वात्, निरुपसर्गोऽपि तद्द्वारेण प्रार्थ्यत एवेति युक्तोऽनयोरुपन्यासः । अयं च कायोत्सर्गः क्रियमाणोऽपि श्रद्धादिविकलस्य नाभिलषितार्थप्रसाधनायालमित्याह-- "सद्धाए मेहाए थिईए धारणाएं अणुप्पेहाए वड्ढमाणीए ठामि काउस्सग्गं" 'श्रद्धा' मिथ्यात्वमोहनीयकर्मक्षयोपशमादिजन्योदकप्रसादकमणिवच्चेतसः प्रसादजननी, तया श्रद्धया, नतु बलाभियोगादिना, एवं मेधया, न जडत्वेन, मेधा च सच्छास्त्रग्रहणपटुः पापश्रुतावज्ञाकारी ज्ञानावरणीय क्षयोपशमजश्चित्तधर्मः, अथवा मेधया = मर्यादावर्त्तितया, नासमञ्जसत्वेन, एवं धृत्या - मनः समाधिलक्षणया, न रागद्वेषाद्याकुलतया, एवं धारणया = 3 - अर्हद्गुणाविस्मरणरूपया, नतु तच्छून्यतया, एवमनुप्रेक्षया = अर्हद्गुणानामेव मुहुर्मुहुरनुस्मरणेन, न तद्वैकल्येन वर्द्धमानयेति श्रद्धादिभिः प्रत्येकमभिसम्बध्यते । श्रद्धादीनां क्रमोपन्यासो लाभापेक्षया, श्रद्धायां हि सत्यां मेधा, तद्भावे धृतिः, ततो धारणा,
SR No.022042
Book TitleDharm Sangraha Part 04
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages218
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy