________________
૨૭૨
धर्भसंग्रह भाग-31द्वितीय मधिर| लोs-५८
Gोs:
सचित्ते स्थापनं तेन, स्थगनं मत्सरस्तथा ।
काललयोऽन्यापदेश, इति पञ्चान्तिमे व्रते ।।५८ ।। मन्वयार्थ :
सचित्ते स्थापनंसयतमा स्थापन, तेन स्थगनं तैनाथी स्थगनसायत्तथी स्थगन, मत्सरः मत्सर, तथा=सने, काललयोऽन्यापदेशःलनो संचालतुं GET सने सन्यनो अपश, इतिथे, पञ्च-पांय मतियार, अन्तिमे व्रते=ilतम प्रतमi, छ. ॥५८॥
टोडार्थ:
સચિત્તમાં સ્થાપન, સચિત્તથી સ્થગન, મત્સર, કાલનું ઉલ્લંઘન અને અન્યનો ઉપદેશ એ પાંચ અંતિમ વ્રતમાં અતિચારો છે. II૫૮|| टीका:
सचित्ते स्थापनम, तेन स्थगनम, मत्सरः, काललयोऽन्यापदेशश्चेति पञ्चातिचारा 'अन्तिमे व्रते' अतिथिसंविभागनाम्नि ज्ञेया इत्यन्वयः ।
तत्र सचित्ते-सचेतने पृथिवीजलकुम्भोपचुल्लीधान्यादौ स्थापनं साधुदेयभक्तादेनिक्षेपणम्, तच्चादानबुद्ध्या मातृस्थानतो निक्षिपतीति प्रथमः १ ।
तेन-सचित्तेन कन्दपत्रपुष्पफलादिना तथाविधयैव बुद्ध्या स्थगनं-पिधानमिति द्वितीयः २ । ‘तथा मत्सरः-कोपः यथा साधुभिर्याचितः कोपं करोति, सदपि मार्गितं न ददाति अथवा अनेन तावद्रकेण याचितेन दत्तम्, किमहं ततोऽप्यून? इति मात्सर्याद्ददाति, अत्र परोन्नतिर्वैमनस्यं मात्सर्यम्, यदुक्तमनेकार्थसंग्रहे श्रीहेमसूरिभिः - . “मत्सरः परसम्पत्त्यक्षमायां तद्वति क्रुधि” [३/५७९] इति तृतीयः ३ । तथा कालस्य साधूचितभिक्षासमयस्य लङ्घो-लङ्घनमतिक्रम इतियावत्, अयमभिप्रायः-कालं न्यूनमधिकं वा ज्ञात्वा साधवो न ग्रहीष्यन्ति ज्ञास्यन्ति च यथाऽयं ददातीत्येवं विकल्पतो दानार्थमभ्युत्थानमतीचार इति चतुर्थः ४ ।
तथाऽन्यस्य परस्य सम्बन्धीदं गुडखण्डादीत्यपदेशो व्याजोऽन्यापदेशः, यदनेकार्थसंग्रहे - "अपदेशस्तु कारणे व्याजे लक्ष्येऽपि" [४/३१०] इति ।