________________
૧૮૬
ધર્મસંગ્રહ ભાગ-૩ / દ્વિતીય અધિકાર | બ્લોક-૪૪
अन्वयार्थ :
सूनृते सूतृतमां, सहसाभ्याख्यानं सहसाम्याण्यान, मिथ्योपदेशो=मिथ्या 6पश, गुह्यभाषणम् गुप्तवात भाष, कूटलेखः=टलेस, चने, विश्वस्तमन्त्रभेदः विश्वस्त व्यतिना मंत्रो मे मतियारी छे. ॥४४॥
टोडार्थ:
સૂતૃત નામના બીજા અણુવ્રતમાં, સહસાવ્યાખ્યાન, મિથ્યા ઉપદેશ, ગુપ્તવાતનું ભાષણ, दूटलेज मने विश्वस्त व्यजितना भानो मे मतियारी छे. ॥४४॥ टी :
सत्यव्रते पञ्चातिचाराः ज्ञेयाः, तत्र सहसा=अनालोच्य 'अभ्याख्यानम्, असदोषाध्यारोपणं यथा'चौरस्त्वं पारदारिको वा' इत्यादि, अन्ये त्वस्य स्थाने रहस्याभ्याख्यानं पठन्ति, व्याचक्षते च-रहः= एकान्तस्तत्र भवं रहस्यम्, रहस्येनाभ्याख्यानम्-अभिशंसनमसदध्यारोपणं रहस्याभ्याख्यानम्, यथा वृद्धायै वक्ति 'अयं ते भर्ता तरुण्यामतिप्रसक्तः' तरुण्यै वक्ति 'अयं ते भर्ता प्रौढचेष्टितायां मध्यमवयसि प्रसक्तः' तथा 'अयं खरकामो मृदुकामः' इति वा परिहसति, तथा स्त्रियमभ्याख्याति भर्तुः पुरतः यथा-'पत्नी ते कथयति-एवमयं मां रहसि कामगर्दभः खलीकुरुते', अथवा दम्पत्योः अन्यस्य वा पुंसः स्त्रियो वा येन रागप्रकर्ष उत्पद्यते, तेन तादृशा रहस्येनानेकप्रकारेणाभिशंसनं हास्यक्रीडादिना, न त्वभिनिवेशेन, तथा सति व्रतभङ्ग एव स्यात्, अस्यासदोषाभिधानरूपत्वेन प्रत्याख्यातत्वात् । यदाह"सहसब्भक्खाणाई, जाणतो जइ करेज्ज तो भंगो । जइ पुणणाभोगाईहिंतो तो होइ अइआरो ।।१।।" () इत्थं च परोपघातकमनाभोगादिनाऽभिधत्ते तदा सङ्क्लेशाभावेन व्रतानपेक्षत्वाभावान व्रतभङ्गः, परोपघातहेतुत्वाच्च भङ्ग इति भङ्गाऽभङ्गरूपः प्रथमोऽतिचारः १ । टीमार्थ :
सत्यव्रते ..... प्रथमोऽतिचारः १। (१) सहसाल्याध्यान :- सत्यवतमi viय मतियारी गएरावा. ત્યાં પાંચ અતિચારોમાં, સહસા આલોચન કર્યા વગર, અભ્યાખ્યાન=કથન, અસદુદોષનું આરોપણરૂપ छे. हे प्रमाणे तुं योर छे' अथवा 'तुं पारR: छे' त्या. वजी अन्य साना स्थानमा સહસાવ્યાખ્યાનના સ્થાનમાં, રહસ્યાભ્યાખ્યાન કહે છે. અને કહે છે કે રહે એટલે એકાત્ત ત્યાં થનારું રહસ્ય. રહસ્યની સાથે અભ્યાખ્યાન=કથન. અર્થાત્ અસઆરોપણ એ રહસ્યાભ્યાખ્યાત છે. જે