________________
૧૬૪
ધર્મસંગ્રહ ભાગ-૩ / દ્વિતીય અધિકાર | બ્લોક-૪૨
टीs:पाखण्डिनां चौघतस्त्रीणि शतानि त्रिषष्ट्यधिकानि भवन्ति, यत उक्तम्"असिइसय किरियाणं अकिरियवाईण होइ चुलसीई - ि अण्णाणिय सत्तट्ठी, वेणइयाणं च बत्तीसं ।।१।।" [सूत्रकृतांग नि. ११९/प्रवचनसारोद्धारे ११८८] इयमपि गाथा विनेयजनानुग्रहार्थं ग्रन्थान्तरप्रतिबद्धाऽपि लेशतो व्याख्यायते-'असिइसयं किरियाणं' अशीत्युत्तरं शतं क्रियावादिनाम्, तत्र न कर्तारं विना क्रिया संभवति, तामात्मसमवायिनीं वदन्ति ये तच्छीलाश्च ते क्रियावादिनः, ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणाः अनेनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञेयाः, जीवाऽजीवाऽऽश्रवबन्धसंवरनिर्जरापुण्याऽपुण्यमोक्षाख्यानव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ, तयोरधो नित्याऽनित्यभेदौ, तयोरप्यधः कालेश्वरा-ऽऽत्मनियति-स्वभावभेदाः पञ्च न्यसनीयाः । पुनश्चेत्थं विकल्पाः कर्त्तव्याः-अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः । विकल्पार्थश्चायम्-विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्च कालतः कालवादिनः, उक्तेनैवाभिलापेन द्वितीयो विकल्पः ईश्वरकारणिनः, तृतीयो विकल्पः आत्मवादिनः "पुरुष एवेदं सर्वम्" [ऋग्वेद १०/१०/२] इत्यादि, नियतिवादिनश्चतुर्थो विकल्पः, पञ्चमविकल्पः स्वभाववादिनः, एवं स्वत इत्यजहता लब्धाः पञ्च विकल्पाः, परत इत्यनेनापि पञ्चैव लभ्यन्ते, नित्यत्वापरित्यागेन चैते दश विकल्पाः, एवमनित्यत्वेनापि दशैव, एकत्र विंशति वपदार्थेन लब्धाः, अजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानाम, अतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति । टीमार्थ :पाखण्डिनां ..... क्रियावादिनामिति ।। सने सोधथी ५iusीमोना 353 मे छ ? थी वायुंछ - “ક્રિયાવાદીના ૧૮૦, અક્રિયાવાદીના ૮૪ થાય છે. અજ્ઞાનવાદીના ૬૭ અને વિનયવાદીના ૩૨ ભેદો છે.” ( din f. ११८, अवयनसार-११८८)
આ પણ ગાથા શિષ્યતા અનુગ્રહ માટે ગ્રન્થાત્તર પ્રતિબદ્ધ પણ લેશથી વ્યાખ્યાન કરાય છે – 'असिइसयं किरियाणं' प्रती छ. जियावन सो अशी (१८०). त्यi sil t२ या संमती નથી. આત્મસમવાયી એવી તેનેત્રક્રિયાને, જેઓ કહે છે તત્ શીલવાળા=ક્રિયાના આચરણાના સ્વભાવવાળા, તે ક્રિયાવાદી છે. તે વળી–તે ક્રિયા વળી, આત્માદિના અસ્તિત્વના સ્વીકાર સ્વરૂપ છે. આ ઉપાયથી ૧૮૦ સંખ્યા જાણવી. જીવ-અજીવ-આશ્રવ-બંધ-સંવર-નિર્જરા-પુણ્ય-અપુણ્ય-મોક્ષ નામના નવ પદાર્થોનું વિરચન કરીને પરિપાટીથી જીવ પદાર્થની નીચે સ્વ-પર ભેદ ઉપચાસ કરવો.