________________
૯૯
धर्मसंग्रह भाग-3 /द्वितीय अधिकार | PRTs-36 पौषधव्रताधिकारे तु"तं सत्तिओ करिज्जा, तवो अ जं वण्णिओ समासेणं ।। देसावगासिएणं, जुत्तो सामाइएणं वा ।।१।।" [तुला-आवश्यकचूर्णिः प. ३०४] निशीथभाष्येऽप्युक्तं पौषधिनमाश्रित्य"उद्दिट्ठकडंपि सो भुंजे” इति, चूर्णौ च “जं च उद्दिट्टकडं तं कडसामाइओऽवि भुंजे" इति ।
इदं च पोषधसहितसामायिकापेक्षयैव संभाव्यते, केवलसामायिके तु मुहूर्त्तमात्रमानत्वेन पूर्वाचार्यपरम्परादिनाऽऽहारग्रहणस्याक्रियमाणत्वात्, श्रावकप्रतिक्रमणसूत्रचूर्णावप्युक्तम्
“जइ देसओ आहारपोसहिओ तो भत्तपाणस्स गुरुसक्खि पारावित्ता आवस्सिअंकरित्ता ईरिआसमिइए गंतुं घरं इरियावहि पडिक्कमइ, आगमणालोअणं च करेइ, चेइए वंदेइ, तओ संडासयं पमज्जित्ता पाउंछणे निसीअइ, भायणं पमज्जइ, जहोचिए अ भोअणे परिवेसिए पंचमंगलमुच्चारेइ, सरेइ पच्चक्खाणं, ओ वयणं पमज्जित्ता"
आहारादिचतुर्णां त्रिकयोगे भङ्गाः ४ । तत्रैकेकस्मिन् दे०दे०दे० इत्याद्यष्टयोजने ३२ आहारशरीरब्रह्मयौगिकस्य आहारशरीरअव्यापारयौगिकस्य दे०दे०दे० इत्यादियोगेऽष्टौ दे०दे०दे० इत्यादियोगेऽष्टौ यथा आ०पो०दे०स०पो०दे०७०पो०दे० १
आ०पो०दे०स०पोन्दे०अ०पो०दे०९ आ०पोन्दे०स०पोन्दे०बं०पो०स०२
आ०पो०दे०स०पो०दे०अ०पो०स० १० आoपोन्दे०स०पो०स०बं०पोन्दे०३
आ०पो०दे०स०पो०स०अ०पोन्दे० ११ आ०पोन्दे०स०पो०स०बं०पो०स०४
आ०पो०दे०स०पी०स०अ०पो०स० १२ आ०पो०स०स०पो०दे०बं०पोल्दे०५
आ०पी०स०स०पो०३०अ०पो०३० १३ आ०पी०स०स०पो०दे००पो०स०६
आ०पो०स०स०पो०दे०अ०पो०स० १४ आ०पी०स०स०पी०स०बं०पो०दे०७
आ०पो०स०स०पो०स०अ०पो०दे० १५ आपोन्स०स०पो०स०बं०पो०स०८
आ०पी०स०स०पो०स०अ०पी०स० १६