________________
૧૧૬
ધર્મસંગ્રહ ભાગ-૨ / દ્વિતીય અધિકાર | શ્લોક-૨૨ हेऊदाहरणासम्भवे अ सइ सुटु जं न बुज्झेज्जा । सव्वण्णुमयमवितह, तहावि तं चिंतए मइमं ।।२।। अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा । जिअरागदोसमोहा य, नन्नहा वाइणो तेणं ।।३।।" [सम्बोधप्रकरणे ध्यानाधिकार ४८-५०, ध्यानशतक ४७-९]
यथा वा - "सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । मिथ्यादृष्टिः सूत्रं, हि नः प्रमाणं जिनाभिहितम् ।।१।।" इति ।
अन्ये तु शमादिलिङ्गान्यन्यथा व्याचक्षते - सुपरीक्षितप्रवक्तृप्रवाद्यप्रवचनतत्त्वाभिनिवेशान्मिथ्याभिनिवेशोपशमः (शमः) । स सम्यग्दर्शनस्य लक्षणम् । यो ह्यतत्त्वं विहायात्मना तत्त्वं प्रतिपन्नः स लक्ष्यते सम्यग्दर्शनवानिति ।
संवेगो भयम्, जिनप्रवचनानुसारिणो नरकेषु शीतोष्णादिसहनं संक्लिष्टासुरादिनिर्मितं परस्परोदीरितं च, तिर्यक्षु भारारोपणाद्यनेकविधं, मनुजेषु दारिद्र्यदौर्भाग्यादि, देवेष्वपीर्ष्याविषादपरप्रेष्यत्वादि च दुःखमवलोकयतस्तद्भीरुतया तत्प्रशमोपायभूतं धर्ममनुष्ठाता लक्ष्यते-विद्यतेऽस्य सम्यग्दर्शनमिति ।
निर्वेदो विषयेष्वनभिष्वङ्गः यथा इहलोक एव प्राणिनां दुरन्तकामभोगाभिष्वङ्गोऽनेकोपद्रवफलः परलोकेऽप्यतिकटुकनरकतिर्यग्मनुष्यजन्मफलप्रदः, अतो न किञ्चिदनेन, उज्झितव्य एवायमिति, एवंविधनिदेनापि लक्ष्यतेऽस्त्यस्य सम्यग्दर्शनमिति ।
अनुकम्पा कृपा, यथा सर्व एव सत्त्वाः सुखार्थिनो, दुःखप्रहाणार्थिनश्च, ततो नैषामल्पाऽपि पीडा मया कार्येत्यनयाऽपि लक्ष्यतेऽस्त्यस्य सम्यक्त्वमिति । सन्ति खलु जिनेन्द्रोपदिष्टा अतीन्द्रिया जीवपरलोकादयो भावा इति परिणामः आस्तिक्यम् । अनेनापि लक्ष्यते सम्यग्दर्शनयुक्तोऽयमिति ।
शार्थ :___ तच्च ..... अयमिति । स ते शुम भामरएम३५ सभ्यत्य समा। कोरने प्रत्यक्ष पक्ष सिंगो 43 ०४९॥य छे. माथी छ - सभ्यय 34 st२ छ ? 'पञ्च' में प्रस्तुत ग्रंथना भूण શ્લોકનું પ્રતીક છે. શમ-સંવેગ-નિર્વેદ-અનુકંપા-આસિક્યરૂપ પાંચ લક્ષણોથી લિંગોથી, લક્ષિત ઉપલક્ષિત છે=સમ્યત્ત્વ છે. આ લક્ષણો વડે બીજામાં રહેલું પરોક્ષ પણ સમ્યક્ત જણાય છે, એ પ્રકારનો ભાવ छ. त्यांसभ्ययन पांय लक्षोमi,