________________
८८
ધર્મસંગ્રહ ભાગ-૨ | દ્વિતીય અધિકાર | શ્લોક-૨૨ त्रिविधं त्रिविधेनेत्यत्र भावनामेवमाहुः"एअं अणंतरुत्तं, मिच्छं मणसा न चिंतइ करेमि । सयमेव सो करेउ, अन्नण कए व सुटु कयं ।।१।। [सम्बोध प्र. सम्य. गा. ४६] एवं वाया न भणइ, करेइ अण्णं च न भणइ करेह । अन्नकयं न पसंसइ, न कुणइ सयमेव कारणं ।।२।। करसन्नभमुहखेवाइएहिं न य कारवेइ अन्नेणं । अन्नकयं न पसंसइ, अण्णेण कयं च सुटु कयं ।।३।।" [श्राद्धधर्मविधि प्र. ३२-३४] [ननु त्रिविधं त्रिविधेन प्रत्याख्यातमिथ्यात्वस्य मिथ्यादृष्टिसंसर्गे कथं नानुमतिरूपमिथ्यात्वप्रसङ्ग इतिचेन, तस्याप्यतिचाररूपस्य वजनीयत्वस्यैवोक्तत्वात्, स्वकुटुम्बादिसम्बन्धिनो मिथ्यादृशो वर्जनाशक्तौ संवासानुमतिः स्यादिति चेन, आरम्भिणा संवासे आरम्भक्रियाया बलात्प्रसङ्गात् संवासानुमतिसंभवेऽपि मिथ्यात्वस्य भावरूपत्वेन तदसम्भवात् । अन्यथा संयतस्यापि मिथ्यादृष्टिनिश्राया अपि संभवेन तत्संवासानुमतेर्दुरित्वादिति दिक्] . यद्यपि तत्त्ववृत्त्या अदेवादेर्देवत्वादिबुद्ध्याऽऽराधने एव मिथ्यात्वम्, तथाप्यहिकाद्यर्थमपि यक्षाद्याराधनमुत्सर्गतस्त्याज्यमेव, परम्परया मिथ्यात्ववृद्धिस्थिरीकरणादिप्रसङ्गेन प्रेत्य दुर्लभबोधित्वापत्तेः । यतः"अन्नेसिं सत्ताणं, मिच्छत्तं जो जणेइ मूढप्पा । सो तेण निमित्तेणं, न लहइ बोहिं जिणाभिहिअं ।।१।।" [सम्बोध प्र. सम्य. गा. ४२]
रावणकृष्णाद्यालम्बनमपि नोचितमेव कालभेदात् यतस्तत्समयेऽर्हद्धर्मस्येतरधर्मेभ्योऽतिशायित्वेन न मिथ्यात्ववृद्धिस्तादृशी सम्प्रति च स्वभावतोऽपि मिथ्यात्वप्रवृत्तिर्दुर्निवारैवेति । टीमार्थ :निसर्गाऽधिगमयोः ..... दुर्निवारैवेति ।
जिसने मधिराम सेनेना से संतान શ્લોકના ઉત્તરાર્ધથી ગ્રંથકારશ્રી કહે છે – મિથ્યાત્વની પરિહાણિથી જ સત્ત્વ છે. મિથ્યાત્વ જિનપ્રણીત તત્વથી વિપરીત શ્રદ્ધાન સ્વરૂપ છે, તેની પરિહાણિથી જ=મિથ્યાત્વનો સર્વથા ત્યાગ કરાયે છતે, ત્રિવિધ ત્રિવિધતા પ્રત્યાખ્યાનથી, સમ્યક્ત છે એમ અત્રય છે અને કહે છે – "मिथ्यात्य प्रतिभा त्रिविध-विधथी ए.” (मावश्य नियुजित . १२५१) અને મિથ્યાત્વ લૌકિક-લોકોત્તરના ભેદથી બે પ્રકારનું છે. એક-એક પણ=લૌકિક અને લોકોત્તરના